चतनीय శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
चतनीयः
चतनीयौ
चतनीयाः
సంబోధన
चतनीय
चतनीयौ
चतनीयाः
ద్వితీయా
चतनीयम्
चतनीयौ
चतनीयान्
తృతీయా
चतनीयेन
चतनीयाभ्याम्
चतनीयैः
చతుర్థీ
चतनीयाय
चतनीयाभ्याम्
चतनीयेभ्यः
పంచమీ
चतनीयात् / चतनीयाद्
चतनीयाभ्याम्
चतनीयेभ्यः
షష్ఠీ
चतनीयस्य
चतनीययोः
चतनीयानाम्
సప్తమీ
चतनीये
चतनीययोः
चतनीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
चतनीयः
चतनीयौ
चतनीयाः
సంబోధన
चतनीय
चतनीयौ
चतनीयाः
ద్వితీయా
चतनीयम्
चतनीयौ
चतनीयान्
తృతీయా
चतनीयेन
चतनीयाभ्याम्
चतनीयैः
చతుర్థీ
चतनीयाय
चतनीयाभ्याम्
चतनीयेभ्यः
పంచమీ
चतनीयात् / चतनीयाद्
चतनीयाभ्याम्
चतनीयेभ्यः
షష్ఠీ
चतनीयस्य
चतनीययोः
चतनीयानाम्
సప్తమీ
चतनीये
चतनीययोः
चतनीयेषु


ఇతరులు