चतनीय শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
चतनीयः
चतनीयौ
चतनीयाः
সম্বোধন
चतनीय
चतनीयौ
चतनीयाः
দ্বিতীয়া
चतनीयम्
चतनीयौ
चतनीयान्
তৃতীয়া
चतनीयेन
चतनीयाभ्याम्
चतनीयैः
চতুর্থী
चतनीयाय
चतनीयाभ्याम्
चतनीयेभ्यः
পঞ্চমী
चतनीयात् / चतनीयाद्
चतनीयाभ्याम्
चतनीयेभ्यः
ষষ্ঠী
चतनीयस्य
चतनीययोः
चतनीयानाम्
সপ্তমী
चतनीये
चतनीययोः
चतनीयेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
चतनीयः
चतनीयौ
चतनीयाः
সম্বোধন
चतनीय
चतनीयौ
चतनीयाः
দ্বিতীয়া
चतनीयम्
चतनीयौ
चतनीयान्
তৃতীয়া
चतनीयेन
चतनीयाभ्याम्
चतनीयैः
চতুর্থী
चतनीयाय
चतनीयाभ्याम्
चतनीयेभ्यः
পঞ্চমী
चतनीयात् / चतनीयाद्
चतनीयाभ्याम्
चतनीयेभ्यः
ষষ্ঠী
चतनीयस्य
चतनीययोः
चतनीयानाम्
সপ্তমী
चतनीये
चतनीययोः
चतनीयेषु


অন্যান্য