Declension of चतनीय

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
चतनीयः
चतनीयौ
चतनीयाः
Vocative
चतनीय
चतनीयौ
चतनीयाः
Accusative
चतनीयम्
चतनीयौ
चतनीयान्
Instrumental
चतनीयेन
चतनीयाभ्याम्
चतनीयैः
Dative
चतनीयाय
चतनीयाभ्याम्
चतनीयेभ्यः
Ablative
चतनीयात् / चतनीयाद्
चतनीयाभ्याम्
चतनीयेभ्यः
Genitive
चतनीयस्य
चतनीययोः
चतनीयानाम्
Locative
चतनीये
चतनीययोः
चतनीयेषु
 
Sing.
Dual
Plu.
Nomin.
चतनीयः
चतनीयौ
चतनीयाः
Vocative
चतनीय
चतनीयौ
चतनीयाः
Accus.
चतनीयम्
चतनीयौ
चतनीयान्
Instrum.
चतनीयेन
चतनीयाभ्याम्
चतनीयैः
Dative
चतनीयाय
चतनीयाभ्याम्
चतनीयेभ्यः
Ablative
चतनीयात् / चतनीयाद्
चतनीयाभ्याम्
चतनीयेभ्यः
Genitive
चतनीयस्य
चतनीययोः
चतनीयानाम्
Locative
चतनीये
चतनीययोः
चतनीयेषु


Others