चण्डित శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
चण्डितः
चण्डितौ
चण्डिताः
సంబోధన
चण्डित
चण्डितौ
चण्डिताः
ద్వితీయా
चण्डितम्
चण्डितौ
चण्डितान्
తృతీయా
चण्डितेन
चण्डिताभ्याम्
चण्डितैः
చతుర్థీ
चण्डिताय
चण्डिताभ्याम्
चण्डितेभ्यः
పంచమీ
चण्डितात् / चण्डिताद्
चण्डिताभ्याम्
चण्डितेभ्यः
షష్ఠీ
चण्डितस्य
चण्डितयोः
चण्डितानाम्
సప్తమీ
चण्डिते
चण्डितयोः
चण्डितेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
चण्डितः
चण्डितौ
चण्डिताः
సంబోధన
चण्डित
चण्डितौ
चण्डिताः
ద్వితీయా
चण्डितम्
चण्डितौ
चण्डितान्
తృతీయా
चण्डितेन
चण्डिताभ्याम्
चण्डितैः
చతుర్థీ
चण्डिताय
चण्डिताभ्याम्
चण्डितेभ्यः
పంచమీ
चण्डितात् / चण्डिताद्
चण्डिताभ्याम्
चण्डितेभ्यः
షష్ఠీ
चण्डितस्य
चण्डितयोः
चण्डितानाम्
సప్తమీ
चण्डिते
चण्डितयोः
चण्डितेषु


ఇతరులు