Declension of चण्डित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
चण्डितः
चण्डितौ
चण्डिताः
Vocative
चण्डित
चण्डितौ
चण्डिताः
Accusative
चण्डितम्
चण्डितौ
चण्डितान्
Instrumental
चण्डितेन
चण्डिताभ्याम्
चण्डितैः
Dative
चण्डिताय
चण्डिताभ्याम्
चण्डितेभ्यः
Ablative
चण्डितात् / चण्डिताद्
चण्डिताभ्याम्
चण्डितेभ्यः
Genitive
चण्डितस्य
चण्डितयोः
चण्डितानाम्
Locative
चण्डिते
चण्डितयोः
चण्डितेषु
 
Sing.
Dual
Plu.
Nomin.
चण्डितः
चण्डितौ
चण्डिताः
Vocative
चण्डित
चण्डितौ
चण्डिताः
Accus.
चण्डितम्
चण्डितौ
चण्डितान्
Instrum.
चण्डितेन
चण्डिताभ्याम्
चण्डितैः
Dative
चण्डिताय
चण्डिताभ्याम्
चण्डितेभ्यः
Ablative
चण्डितात् / चण्डिताद्
चण्डिताभ्याम्
चण्डितेभ्यः
Genitive
चण्डितस्य
चण्डितयोः
चण्डितानाम्
Locative
चण्डिते
चण्डितयोः
चण्डितेषु


Others