चण्डयितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
चण्डयितव्यः
चण्डयितव्यौ
चण्डयितव्याः
సంబోధన
चण्डयितव्य
चण्डयितव्यौ
चण्डयितव्याः
ద్వితీయా
चण्डयितव्यम्
चण्डयितव्यौ
चण्डयितव्यान्
తృతీయా
चण्डयितव्येन
चण्डयितव्याभ्याम्
चण्डयितव्यैः
చతుర్థీ
चण्डयितव्याय
चण्डयितव्याभ्याम्
चण्डयितव्येभ्यः
పంచమీ
चण्डयितव्यात् / चण्डयितव्याद्
चण्डयितव्याभ्याम्
चण्डयितव्येभ्यः
షష్ఠీ
चण्डयितव्यस्य
चण्डयितव्ययोः
चण्डयितव्यानाम्
సప్తమీ
चण्डयितव्ये
चण्डयितव्ययोः
चण्डयितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
चण्डयितव्यः
चण्डयितव्यौ
चण्डयितव्याः
సంబోధన
चण्डयितव्य
चण्डयितव्यौ
चण्डयितव्याः
ద్వితీయా
चण्डयितव्यम्
चण्डयितव्यौ
चण्डयितव्यान्
తృతీయా
चण्डयितव्येन
चण्डयितव्याभ्याम्
चण्डयितव्यैः
చతుర్థీ
चण्डयितव्याय
चण्डयितव्याभ्याम्
चण्डयितव्येभ्यः
పంచమీ
चण्डयितव्यात् / चण्डयितव्याद्
चण्डयितव्याभ्याम्
चण्डयितव्येभ्यः
షష్ఠీ
चण्डयितव्यस्य
चण्डयितव्ययोः
चण्डयितव्यानाम्
సప్తమీ
चण्डयितव्ये
चण्डयितव्ययोः
चण्डयितव्येषु


ఇతరులు