Declension of चण्डयमान

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
चण्डयमानः
चण्डयमानौ
चण्डयमानाः
Vocative
चण्डयमान
चण्डयमानौ
चण्डयमानाः
Accusative
चण्डयमानम्
चण्डयमानौ
चण्डयमानान्
Instrumental
चण्डयमानेन
चण्डयमानाभ्याम्
चण्डयमानैः
Dative
चण्डयमानाय
चण्डयमानाभ्याम्
चण्डयमानेभ्यः
Ablative
चण्डयमानात् / चण्डयमानाद्
चण्डयमानाभ्याम्
चण्डयमानेभ्यः
Genitive
चण्डयमानस्य
चण्डयमानयोः
चण्डयमानानाम्
Locative
चण्डयमाने
चण्डयमानयोः
चण्डयमानेषु
 
Sing.
Dual
Plu.
Nomin.
चण्डयमानः
चण्डयमानौ
चण्डयमानाः
Vocative
चण्डयमान
चण्डयमानौ
चण्डयमानाः
Accus.
चण्डयमानम्
चण्डयमानौ
चण्डयमानान्
Instrum.
चण्डयमानेन
चण्डयमानाभ्याम्
चण्डयमानैः
Dative
चण्डयमानाय
चण्डयमानाभ्याम्
चण्डयमानेभ्यः
Ablative
चण्डयमानात् / चण्डयमानाद्
चण्डयमानाभ्याम्
चण्डयमानेभ्यः
Genitive
चण्डयमानस्य
चण्डयमानयोः
चण्डयमानानाम्
Locative
चण्डयमाने
चण्डयमानयोः
चण्डयमानेषु


Others