चण्ड శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
चण्डः
चण्डौ
चण्डाः
సంబోధన
चण्ड
चण्डौ
चण्डाः
ద్వితీయా
चण्डम्
चण्डौ
चण्डान्
తృతీయా
चण्डेन
चण्डाभ्याम्
चण्डैः
చతుర్థీ
चण्डाय
चण्डाभ्याम्
चण्डेभ्यः
పంచమీ
चण्डात् / चण्डाद्
चण्डाभ्याम्
चण्डेभ्यः
షష్ఠీ
चण्डस्य
चण्डयोः
चण्डानाम्
సప్తమీ
चण्डे
चण्डयोः
चण्डेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
चण्डः
चण्डौ
चण्डाः
సంబోధన
चण्ड
चण्डौ
चण्डाः
ద్వితీయా
चण्डम्
चण्डौ
चण्डान्
తృతీయా
चण्डेन
चण्डाभ्याम्
चण्डैः
చతుర్థీ
चण्डाय
चण्डाभ्याम्
चण्डेभ्यः
పంచమీ
चण्डात् / चण्डाद्
चण्डाभ्याम्
चण्डेभ्यः
షష్ఠీ
चण्डस्य
चण्डयोः
चण्डानाम्
సప్తమీ
चण्डे
चण्डयोः
चण्डेषु


ఇతరులు