चणितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
चणितव्यः
चणितव्यौ
चणितव्याः
సంబోధన
चणितव्य
चणितव्यौ
चणितव्याः
ద్వితీయా
चणितव्यम्
चणितव्यौ
चणितव्यान्
తృతీయా
चणितव्येन
चणितव्याभ्याम्
चणितव्यैः
చతుర్థీ
चणितव्याय
चणितव्याभ्याम्
चणितव्येभ्यः
పంచమీ
चणितव्यात् / चणितव्याद्
चणितव्याभ्याम्
चणितव्येभ्यः
షష్ఠీ
चणितव्यस्य
चणितव्ययोः
चणितव्यानाम्
సప్తమీ
चणितव्ये
चणितव्ययोः
चणितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
चणितव्यः
चणितव्यौ
चणितव्याः
సంబోధన
चणितव्य
चणितव्यौ
चणितव्याः
ద్వితీయా
चणितव्यम्
चणितव्यौ
चणितव्यान्
తృతీయా
चणितव्येन
चणितव्याभ्याम्
चणितव्यैः
చతుర్థీ
चणितव्याय
चणितव्याभ्याम्
चणितव्येभ्यः
పంచమీ
चणितव्यात् / चणितव्याद्
चणितव्याभ्याम्
चणितव्येभ्यः
షష్ఠీ
चणितव्यस्य
चणितव्ययोः
चणितव्यानाम्
సప్తమీ
चणितव्ये
चणितव्ययोः
चणितव्येषु


ఇతరులు