चणित శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
चणितः
चणितौ
चणिताः
సంబోధన
चणित
चणितौ
चणिताः
ద్వితీయా
चणितम्
चणितौ
चणितान्
తృతీయా
चणितेन
चणिताभ्याम्
चणितैः
చతుర్థీ
चणिताय
चणिताभ्याम्
चणितेभ्यः
పంచమీ
चणितात् / चणिताद्
चणिताभ्याम्
चणितेभ्यः
షష్ఠీ
चणितस्य
चणितयोः
चणितानाम्
సప్తమీ
चणिते
चणितयोः
चणितेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
चणितः
चणितौ
चणिताः
సంబోధన
चणित
चणितौ
चणिताः
ద్వితీయా
चणितम्
चणितौ
चणितान्
తృతీయా
चणितेन
चणिताभ्याम्
चणितैः
చతుర్థీ
चणिताय
चणिताभ्याम्
चणितेभ्यः
పంచమీ
चणितात् / चणिताद्
चणिताभ्याम्
चणितेभ्यः
షష్ఠీ
चणितस्य
चणितयोः
चणितानाम्
సప్తమీ
चणिते
चणितयोः
चणितेषु


ఇతరులు