चञ्चितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
चञ्चितव्यः
चञ्चितव्यौ
चञ्चितव्याः
సంబోధన
चञ्चितव्य
चञ्चितव्यौ
चञ्चितव्याः
ద్వితీయా
चञ्चितव्यम्
चञ्चितव्यौ
चञ्चितव्यान्
తృతీయా
चञ्चितव्येन
चञ्चितव्याभ्याम्
चञ्चितव्यैः
చతుర్థీ
चञ्चितव्याय
चञ्चितव्याभ्याम्
चञ्चितव्येभ्यः
పంచమీ
चञ्चितव्यात् / चञ्चितव्याद्
चञ्चितव्याभ्याम्
चञ्चितव्येभ्यः
షష్ఠీ
चञ्चितव्यस्य
चञ्चितव्ययोः
चञ्चितव्यानाम्
సప్తమీ
चञ्चितव्ये
चञ्चितव्ययोः
चञ्चितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
चञ्चितव्यः
चञ्चितव्यौ
चञ्चितव्याः
సంబోధన
चञ्चितव्य
चञ्चितव्यौ
चञ्चितव्याः
ద్వితీయా
चञ्चितव्यम्
चञ्चितव्यौ
चञ्चितव्यान्
తృతీయా
चञ्चितव्येन
चञ्चितव्याभ्याम्
चञ्चितव्यैः
చతుర్థీ
चञ्चितव्याय
चञ्चितव्याभ्याम्
चञ्चितव्येभ्यः
పంచమీ
चञ्चितव्यात् / चञ्चितव्याद्
चञ्चितव्याभ्याम्
चञ्चितव्येभ्यः
షష్ఠీ
चञ्चितव्यस्य
चञ्चितव्ययोः
चञ्चितव्यानाम्
సప్తమీ
चञ्चितव्ये
चञ्चितव्ययोः
चञ्चितव्येषु


ఇతరులు