Declension of चञ्चितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
चञ्चितव्यः
चञ्चितव्यौ
चञ्चितव्याः
Vocative
चञ्चितव्य
चञ्चितव्यौ
चञ्चितव्याः
Accusative
चञ्चितव्यम्
चञ्चितव्यौ
चञ्चितव्यान्
Instrumental
चञ्चितव्येन
चञ्चितव्याभ्याम्
चञ्चितव्यैः
Dative
चञ्चितव्याय
चञ्चितव्याभ्याम्
चञ्चितव्येभ्यः
Ablative
चञ्चितव्यात् / चञ्चितव्याद्
चञ्चितव्याभ्याम्
चञ्चितव्येभ्यः
Genitive
चञ्चितव्यस्य
चञ्चितव्ययोः
चञ्चितव्यानाम्
Locative
चञ्चितव्ये
चञ्चितव्ययोः
चञ्चितव्येषु
 
Sing.
Dual
Plu.
Nomin.
चञ्चितव्यः
चञ्चितव्यौ
चञ्चितव्याः
Vocative
चञ्चितव्य
चञ्चितव्यौ
चञ्चितव्याः
Accus.
चञ्चितव्यम्
चञ्चितव्यौ
चञ्चितव्यान्
Instrum.
चञ्चितव्येन
चञ्चितव्याभ्याम्
चञ्चितव्यैः
Dative
चञ्चितव्याय
चञ्चितव्याभ्याम्
चञ्चितव्येभ्यः
Ablative
चञ्चितव्यात् / चञ्चितव्याद्
चञ्चितव्याभ्याम्
चञ्चितव्येभ्यः
Genitive
चञ्चितव्यस्य
चञ्चितव्ययोः
चञ्चितव्यानाम्
Locative
चञ्चितव्ये
चञ्चितव्ययोः
चञ्चितव्येषु


Others