चक्षुष् శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
चक्षुः
चक्षुषी
चक्षूंषि
సంబోధన
चक्षुः
चक्षुषी
चक्षूंषि
ద్వితీయా
चक्षुः
चक्षुषी
चक्षूंषि
తృతీయా
चक्षुषा
चक्षुर्भ्याम्
चक्षुर्भिः
చతుర్థీ
चक्षुषे
चक्षुर्भ्याम्
चक्षुर्भ्यः
పంచమీ
चक्षुषः
चक्षुर्भ्याम्
चक्षुर्भ्यः
షష్ఠీ
चक्षुषः
चक्षुषोः
चक्षुषाम्
సప్తమీ
चक्षुषि
चक्षुषोः
चक्षुःषु / चक्षुष्षु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
चक्षुः
चक्षुषी
चक्षूंषि
సంబోధన
चक्षुः
चक्षुषी
चक्षूंषि
ద్వితీయా
चक्षुः
चक्षुषी
चक्षूंषि
తృతీయా
चक्षुषा
चक्षुर्भ्याम्
चक्षुर्भिः
చతుర్థీ
चक्षुषे
चक्षुर्भ्याम्
चक्षुर्भ्यः
పంచమీ
चक्षुषः
चक्षुर्भ्याम्
चक्षुर्भ्यः
షష్ఠీ
चक्षुषः
चक्षुषोः
चक्षुषाम्
సప్తమీ
चक्षुषि
चक्षुषोः
चक्षुःषु / चक्षुष्षु