Declension of चक्रवात

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
चक्रवातः
चक्रवातौ
चक्रवाताः
Vocative
चक्रवात
चक्रवातौ
चक्रवाताः
Accusative
चक्रवातम्
चक्रवातौ
चक्रवातान्
Instrumental
चक्रवातेन
चक्रवाताभ्याम्
चक्रवातैः
Dative
चक्रवाताय
चक्रवाताभ्याम्
चक्रवातेभ्यः
Ablative
चक्रवातात् / चक्रवाताद्
चक्रवाताभ्याम्
चक्रवातेभ्यः
Genitive
चक्रवातस्य
चक्रवातयोः
चक्रवातानाम्
Locative
चक्रवाते
चक्रवातयोः
चक्रवातेषु
 
Sing.
Dual
Plu.
Nomin.
चक्रवातः
चक्रवातौ
चक्रवाताः
Vocative
चक्रवात
चक्रवातौ
चक्रवाताः
Accus.
चक्रवातम्
चक्रवातौ
चक्रवातान्
Instrum.
चक्रवातेन
चक्रवाताभ्याम्
चक्रवातैः
Dative
चक्रवाताय
चक्रवाताभ्याम्
चक्रवातेभ्यः
Ablative
चक्रवातात् / चक्रवाताद्
चक्रवाताभ्याम्
चक्रवातेभ्यः
Genitive
चक्रवातस्य
चक्रवातयोः
चक्रवातानाम्
Locative
चक्रवाते
चक्रवातयोः
चक्रवातेषु