चकित्री శబ్ద రూపాలు

(స్త్రీ లింగం)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
चकित्री
चकित्र्यौ
चकित्र्यः
సంబోధన
चकित्रि
चकित्र्यौ
चकित्र्यः
ద్వితీయా
चकित्रीम्
चकित्र्यौ
चकित्रीः
తృతీయా
चकित्र्या
चकित्रीभ्याम्
चकित्रीभिः
చతుర్థీ
चकित्र्यै
चकित्रीभ्याम्
चकित्रीभ्यः
పంచమీ
चकित्र्याः
चकित्रीभ्याम्
चकित्रीभ्यः
షష్ఠీ
चकित्र्याः
चकित्र्योः
चकित्रीणाम्
సప్తమీ
चकित्र्याम्
चकित्र्योः
चकित्रीषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
चकित्री
चकित्र्यौ
चकित्र्यः
సంబోధన
चकित्रि
चकित्र्यौ
चकित्र्यः
ద్వితీయా
चकित्रीम्
चकित्र्यौ
चकित्रीः
తృతీయా
चकित्र्या
चकित्रीभ्याम्
चकित्रीभिः
చతుర్థీ
चकित्र्यै
चकित्रीभ्याम्
चकित्रीभ्यः
పంచమీ
चकित्र्याः
चकित्रीभ्याम्
चकित्रीभ्यः
షష్ఠీ
चकित्र्याः
चकित्र्योः
चकित्रीणाम्
సప్తమీ
चकित्र्याम्
चकित्र्योः
चकित्रीषु


ఇతరులు