चकित శబ్ద రూపాలు
(నపుంసకుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
चकितम्
चकिते
चकितानि
సంబోధన
चकित
चकिते
चकितानि
ద్వితీయా
चकितम्
चकिते
चकितानि
తృతీయా
चकितेन
चकिताभ्याम्
चकितैः
చతుర్థీ
चकिताय
चकिताभ्याम्
चकितेभ्यः
పంచమీ
चकितात् / चकिताद्
चकिताभ्याम्
चकितेभ्यः
షష్ఠీ
चकितस्य
चकितयोः
चकितानाम्
సప్తమీ
चकिते
चकितयोः
चकितेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
चकितम्
चकिते
चकितानि
సంబోధన
चकित
चकिते
चकितानि
ద్వితీయా
चकितम्
चकिते
चकितानि
తృతీయా
चकितेन
चकिताभ्याम्
चकितैः
చతుర్థీ
चकिताय
चकिताभ्याम्
चकितेभ्यः
పంచమీ
चकितात् / चकिताद्
चकिताभ्याम्
चकितेभ्यः
షష్ఠీ
चकितस्य
चकितयोः
चकितानाम्
సప్తమీ
चकिते
चकितयोः
चकितेषु
ఇతరులు