ङोतव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
ङोतव्यः
ङोतव्यौ
ङोतव्याः
సంబోధన
ङोतव्य
ङोतव्यौ
ङोतव्याः
ద్వితీయా
ङोतव्यम्
ङोतव्यौ
ङोतव्यान्
తృతీయా
ङोतव्येन
ङोतव्याभ्याम्
ङोतव्यैः
చతుర్థీ
ङोतव्याय
ङोतव्याभ्याम्
ङोतव्येभ्यः
పంచమీ
ङोतव्यात् / ङोतव्याद्
ङोतव्याभ्याम्
ङोतव्येभ्यः
షష్ఠీ
ङोतव्यस्य
ङोतव्ययोः
ङोतव्यानाम्
సప్తమీ
ङोतव्ये
ङोतव्ययोः
ङोतव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
ङोतव्यः
ङोतव्यौ
ङोतव्याः
సంబోధన
ङोतव्य
ङोतव्यौ
ङोतव्याः
ద్వితీయా
ङोतव्यम्
ङोतव्यौ
ङोतव्यान्
తృతీయా
ङोतव्येन
ङोतव्याभ्याम्
ङोतव्यैः
చతుర్థీ
ङोतव्याय
ङोतव्याभ्याम्
ङोतव्येभ्यः
పంచమీ
ङोतव्यात् / ङोतव्याद्
ङोतव्याभ्याम्
ङोतव्येभ्यः
షష్ఠీ
ङोतव्यस्य
ङोतव्ययोः
ङोतव्यानाम्
సప్తమీ
ङोतव्ये
ङोतव्ययोः
ङोतव्येषु


ఇతరులు