Declension of ङोतव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
ङोतव्यः
ङोतव्यौ
ङोतव्याः
Vocative
ङोतव्य
ङोतव्यौ
ङोतव्याः
Accusative
ङोतव्यम्
ङोतव्यौ
ङोतव्यान्
Instrumental
ङोतव्येन
ङोतव्याभ्याम्
ङोतव्यैः
Dative
ङोतव्याय
ङोतव्याभ्याम्
ङोतव्येभ्यः
Ablative
ङोतव्यात् / ङोतव्याद्
ङोतव्याभ्याम्
ङोतव्येभ्यः
Genitive
ङोतव्यस्य
ङोतव्ययोः
ङोतव्यानाम्
Locative
ङोतव्ये
ङोतव्ययोः
ङोतव्येषु
 
Sing.
Dual
Plu.
Nomin.
ङोतव्यः
ङोतव्यौ
ङोतव्याः
Vocative
ङोतव्य
ङोतव्यौ
ङोतव्याः
Accus.
ङोतव्यम्
ङोतव्यौ
ङोतव्यान्
Instrum.
ङोतव्येन
ङोतव्याभ्याम्
ङोतव्यैः
Dative
ङोतव्याय
ङोतव्याभ्याम्
ङोतव्येभ्यः
Ablative
ङोतव्यात् / ङोतव्याद्
ङोतव्याभ्याम्
ङोतव्येभ्यः
Genitive
ङोतव्यस्य
ङोतव्ययोः
ङोतव्यानाम्
Locative
ङोतव्ये
ङोतव्ययोः
ङोतव्येषु


Others