घ्रातव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
घ्रातव्यः
घ्रातव्यौ
घ्रातव्याः
సంబోధన
घ्रातव्य
घ्रातव्यौ
घ्रातव्याः
ద్వితీయా
घ्रातव्यम्
घ्रातव्यौ
घ्रातव्यान्
తృతీయా
घ्रातव्येन
घ्रातव्याभ्याम्
घ्रातव्यैः
చతుర్థీ
घ्रातव्याय
घ्रातव्याभ्याम्
घ्रातव्येभ्यः
పంచమీ
घ्रातव्यात् / घ्रातव्याद्
घ्रातव्याभ्याम्
घ्रातव्येभ्यः
షష్ఠీ
घ्रातव्यस्य
घ्रातव्ययोः
घ्रातव्यानाम्
సప్తమీ
घ्रातव्ये
घ्रातव्ययोः
घ्रातव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
घ्रातव्यः
घ्रातव्यौ
घ्रातव्याः
సంబోధన
घ्रातव्य
घ्रातव्यौ
घ्रातव्याः
ద్వితీయా
घ्रातव्यम्
घ्रातव्यौ
घ्रातव्यान्
తృతీయా
घ्रातव्येन
घ्रातव्याभ्याम्
घ्रातव्यैः
చతుర్థీ
घ्रातव्याय
घ्रातव्याभ्याम्
घ्रातव्येभ्यः
పంచమీ
घ्रातव्यात् / घ्रातव्याद्
घ्रातव्याभ्याम्
घ्रातव्येभ्यः
షష్ఠీ
घ्रातव्यस्य
घ्रातव्ययोः
घ्रातव्यानाम्
సప్తమీ
घ्रातव्ये
घ्रातव्ययोः
घ्रातव्येषु


ఇతరులు