Declension of घ्रातव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
घ्रातव्यः
घ्रातव्यौ
घ्रातव्याः
Vocative
घ्रातव्य
घ्रातव्यौ
घ्रातव्याः
Accusative
घ्रातव्यम्
घ्रातव्यौ
घ्रातव्यान्
Instrumental
घ्रातव्येन
घ्रातव्याभ्याम्
घ्रातव्यैः
Dative
घ्रातव्याय
घ्रातव्याभ्याम्
घ्रातव्येभ्यः
Ablative
घ्रातव्यात् / घ्रातव्याद्
घ्रातव्याभ्याम्
घ्रातव्येभ्यः
Genitive
घ्रातव्यस्य
घ्रातव्ययोः
घ्रातव्यानाम्
Locative
घ्रातव्ये
घ्रातव्ययोः
घ्रातव्येषु
 
Sing.
Dual
Plu.
Nomin.
घ्रातव्यः
घ्रातव्यौ
घ्रातव्याः
Vocative
घ्रातव्य
घ्रातव्यौ
घ्रातव्याः
Accus.
घ्रातव्यम्
घ्रातव्यौ
घ्रातव्यान्
Instrum.
घ्रातव्येन
घ्रातव्याभ्याम्
घ्रातव्यैः
Dative
घ्रातव्याय
घ्रातव्याभ्याम्
घ्रातव्येभ्यः
Ablative
घ्रातव्यात् / घ्रातव्याद्
घ्रातव्याभ्याम्
घ्रातव्येभ्यः
Genitive
घ्रातव्यस्य
घ्रातव्ययोः
घ्रातव्यानाम्
Locative
घ्रातव्ये
घ्रातव्ययोः
घ्रातव्येषु


Others