घोषयितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
घोषयितव्यः
घोषयितव्यौ
घोषयितव्याः
సంబోధన
घोषयितव्य
घोषयितव्यौ
घोषयितव्याः
ద్వితీయా
घोषयितव्यम्
घोषयितव्यौ
घोषयितव्यान्
తృతీయా
घोषयितव्येन
घोषयितव्याभ्याम्
घोषयितव्यैः
చతుర్థీ
घोषयितव्याय
घोषयितव्याभ्याम्
घोषयितव्येभ्यः
పంచమీ
घोषयितव्यात् / घोषयितव्याद्
घोषयितव्याभ्याम्
घोषयितव्येभ्यः
షష్ఠీ
घोषयितव्यस्य
घोषयितव्ययोः
घोषयितव्यानाम्
సప్తమీ
घोषयितव्ये
घोषयितव्ययोः
घोषयितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
घोषयितव्यः
घोषयितव्यौ
घोषयितव्याः
సంబోధన
घोषयितव्य
घोषयितव्यौ
घोषयितव्याः
ద్వితీయా
घोषयितव्यम्
घोषयितव्यौ
घोषयितव्यान्
తృతీయా
घोषयितव्येन
घोषयितव्याभ्याम्
घोषयितव्यैः
చతుర్థీ
घोषयितव्याय
घोषयितव्याभ्याम्
घोषयितव्येभ्यः
పంచమీ
घोषयितव्यात् / घोषयितव्याद्
घोषयितव्याभ्याम्
घोषयितव्येभ्यः
షష్ఠీ
घोषयितव्यस्य
घोषयितव्ययोः
घोषयितव्यानाम्
సప్తమీ
घोषयितव्ये
घोषयितव्ययोः
घोषयितव्येषु


ఇతరులు