घोषयितव्य শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
घोषयितव्यः
घोषयितव्यौ
घोषयितव्याः
সম্বোধন
घोषयितव्य
घोषयितव्यौ
घोषयितव्याः
দ্বিতীয়া
घोषयितव्यम्
घोषयितव्यौ
घोषयितव्यान्
তৃতীয়া
घोषयितव्येन
घोषयितव्याभ्याम्
घोषयितव्यैः
চতুর্থী
घोषयितव्याय
घोषयितव्याभ्याम्
घोषयितव्येभ्यः
পঞ্চমী
घोषयितव्यात् / घोषयितव्याद्
घोषयितव्याभ्याम्
घोषयितव्येभ्यः
ষষ্ঠী
घोषयितव्यस्य
घोषयितव्ययोः
घोषयितव्यानाम्
সপ্তমী
घोषयितव्ये
घोषयितव्ययोः
घोषयितव्येषु
 
এক
দ্বিবচন
বহু.
প্রথমা
घोषयितव्यः
घोषयितव्यौ
घोषयितव्याः
সম্বোধন
घोषयितव्य
घोषयितव्यौ
घोषयितव्याः
দ্বিতীয়া
घोषयितव्यम्
घोषयितव्यौ
घोषयितव्यान्
তৃতীয়া
घोषयितव्येन
घोषयितव्याभ्याम्
घोषयितव्यैः
চতুর্থী
घोषयितव्याय
घोषयितव्याभ्याम्
घोषयितव्येभ्यः
পঞ্চমী
घोषयितव्यात् / घोषयितव्याद्
घोषयितव्याभ्याम्
घोषयितव्येभ्यः
ষষ্ঠী
घोषयितव्यस्य
घोषयितव्ययोः
घोषयितव्यानाम्
সপ্তমী
घोषयितव्ये
घोषयितव्ययोः
घोषयितव्येषु


অন্যান্য