Declension of घोषयितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
घोषयितव्यः
घोषयितव्यौ
घोषयितव्याः
Vocative
घोषयितव्य
घोषयितव्यौ
घोषयितव्याः
Accusative
घोषयितव्यम्
घोषयितव्यौ
घोषयितव्यान्
Instrumental
घोषयितव्येन
घोषयितव्याभ्याम्
घोषयितव्यैः
Dative
घोषयितव्याय
घोषयितव्याभ्याम्
घोषयितव्येभ्यः
Ablative
घोषयितव्यात् / घोषयितव्याद्
घोषयितव्याभ्याम्
घोषयितव्येभ्यः
Genitive
घोषयितव्यस्य
घोषयितव्ययोः
घोषयितव्यानाम्
Locative
घोषयितव्ये
घोषयितव्ययोः
घोषयितव्येषु
 
Sing.
Dual
Plu.
Nomin.
घोषयितव्यः
घोषयितव्यौ
घोषयितव्याः
Vocative
घोषयितव्य
घोषयितव्यौ
घोषयितव्याः
Accus.
घोषयितव्यम्
घोषयितव्यौ
घोषयितव्यान्
Instrum.
घोषयितव्येन
घोषयितव्याभ्याम्
घोषयितव्यैः
Dative
घोषयितव्याय
घोषयितव्याभ्याम्
घोषयितव्येभ्यः
Ablative
घोषयितव्यात् / घोषयितव्याद्
घोषयितव्याभ्याम्
घोषयितव्येभ्यः
Genitive
घोषयितव्यस्य
घोषयितव्ययोः
घोषयितव्यानाम्
Locative
घोषयितव्ये
घोषयितव्ययोः
घोषयितव्येषु


Others