घोर శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
घोरः
घोरौ
घोराः
సంబోధన
घोर
घोरौ
घोराः
ద్వితీయా
घोरम्
घोरौ
घोरान्
తృతీయా
घोरेण
घोराभ्याम्
घोरैः
చతుర్థీ
घोराय
घोराभ्याम्
घोरेभ्यः
పంచమీ
घोरात् / घोराद्
घोराभ्याम्
घोरेभ्यः
షష్ఠీ
घोरस्य
घोरयोः
घोराणाम्
సప్తమీ
घोरे
घोरयोः
घोरेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
घोरः
घोरौ
घोराः
సంబోధన
घोर
घोरौ
घोराः
ద్వితీయా
घोरम्
घोरौ
घोरान्
తృతీయా
घोरेण
घोराभ्याम्
घोरैः
చతుర్థీ
घोराय
घोराभ्याम्
घोरेभ्यः
పంచమీ
घोरात् / घोराद्
घोराभ्याम्
घोरेभ्यः
షష్ఠీ
घोरस्य
घोरयोः
घोराणाम्
సప్తమీ
घोरे
घोरयोः
घोरेषु


ఇతరులు