Declension of घोर

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
घोरः
घोरौ
घोराः
Vocative
घोर
घोरौ
घोराः
Accusative
घोरम्
घोरौ
घोरान्
Instrumental
घोरेण
घोराभ्याम्
घोरैः
Dative
घोराय
घोराभ्याम्
घोरेभ्यः
Ablative
घोरात् / घोराद्
घोराभ्याम्
घोरेभ्यः
Genitive
घोरस्य
घोरयोः
घोराणाम्
Locative
घोरे
घोरयोः
घोरेषु
 
Sing.
Dual
Plu.
Nomin.
घोरः
घोरौ
घोराः
Vocative
घोर
घोरौ
घोराः
Accus.
घोरम्
घोरौ
घोरान्
Instrum.
घोरेण
घोराभ्याम्
घोरैः
Dative
घोराय
घोराभ्याम्
घोरेभ्यः
Ablative
घोरात् / घोराद्
घोराभ्याम्
घोरेभ्यः
Genitive
घोरस्य
घोरयोः
घोराणाम्
Locative
घोरे
घोरयोः
घोरेषु


Others