घोणनीय శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
घोणनीयः
घोणनीयौ
घोणनीयाः
సంబోధన
घोणनीय
घोणनीयौ
घोणनीयाः
ద్వితీయా
घोणनीयम्
घोणनीयौ
घोणनीयान्
తృతీయా
घोणनीयेन
घोणनीयाभ्याम्
घोणनीयैः
చతుర్థీ
घोणनीयाय
घोणनीयाभ्याम्
घोणनीयेभ्यः
పంచమీ
घोणनीयात् / घोणनीयाद्
घोणनीयाभ्याम्
घोणनीयेभ्यः
షష్ఠీ
घोणनीयस्य
घोणनीययोः
घोणनीयानाम्
సప్తమీ
घोणनीये
घोणनीययोः
घोणनीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
घोणनीयः
घोणनीयौ
घोणनीयाः
సంబోధన
घोणनीय
घोणनीयौ
घोणनीयाः
ద్వితీయా
घोणनीयम्
घोणनीयौ
घोणनीयान्
తృతీయా
घोणनीयेन
घोणनीयाभ्याम्
घोणनीयैः
చతుర్థీ
घोणनीयाय
घोणनीयाभ्याम्
घोणनीयेभ्यः
పంచమీ
घोणनीयात् / घोणनीयाद्
घोणनीयाभ्याम्
घोणनीयेभ्यः
షష్ఠీ
घोणनीयस्य
घोणनीययोः
घोणनीयानाम्
సప్తమీ
घोणनीये
घोणनीययोः
घोणनीयेषु


ఇతరులు