Declension of घोणनीय

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
घोणनीयः
घोणनीयौ
घोणनीयाः
Vocative
घोणनीय
घोणनीयौ
घोणनीयाः
Accusative
घोणनीयम्
घोणनीयौ
घोणनीयान्
Instrumental
घोणनीयेन
घोणनीयाभ्याम्
घोणनीयैः
Dative
घोणनीयाय
घोणनीयाभ्याम्
घोणनीयेभ्यः
Ablative
घोणनीयात् / घोणनीयाद्
घोणनीयाभ्याम्
घोणनीयेभ्यः
Genitive
घोणनीयस्य
घोणनीययोः
घोणनीयानाम्
Locative
घोणनीये
घोणनीययोः
घोणनीयेषु
 
Sing.
Dual
Plu.
Nomin.
घोणनीयः
घोणनीयौ
घोणनीयाः
Vocative
घोणनीय
घोणनीयौ
घोणनीयाः
Accus.
घोणनीयम्
घोणनीयौ
घोणनीयान्
Instrum.
घोणनीयेन
घोणनीयाभ्याम्
घोणनीयैः
Dative
घोणनीयाय
घोणनीयाभ्याम्
घोणनीयेभ्यः
Ablative
घोणनीयात् / घोणनीयाद्
घोणनीयाभ्याम्
घोणनीयेभ्यः
Genitive
घोणनीयस्य
घोणनीययोः
घोणनीयानाम्
Locative
घोणनीये
घोणनीययोः
घोणनीयेषु


Others