घृतस्पृश् శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
घृतस्पृक् / घृतस्पृग्
घृतस्पृशौ
घृतस्पृशः
సంబోధన
घृतस्पृक् / घृतस्पृग्
घृतस्पृशौ
घृतस्पृशः
ద్వితీయా
घृतस्पृशम्
घृतस्पृशौ
घृतस्पृशः
తృతీయా
घृतस्पृशा
घृतस्पृग्भ्याम्
घृतस्पृग्भिः
చతుర్థీ
घृतस्पृशे
घृतस्पृग्भ्याम्
घृतस्पृग्भ्यः
పంచమీ
घृतस्पृशः
घृतस्पृग्भ्याम्
घृतस्पृग्भ्यः
షష్ఠీ
घृतस्पृशः
घृतस्पृशोः
घृतस्पृशाम्
సప్తమీ
घृतस्पृशि
घृतस्पृशोः
घृतस्पृक्षु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
घृतस्पृक् / घृतस्पृग्
घृतस्पृशौ
घृतस्पृशः
సంబోధన
घृतस्पृक् / घृतस्पृग्
घृतस्पृशौ
घृतस्पृशः
ద్వితీయా
घृतस्पृशम्
घृतस्पृशौ
घृतस्पृशः
తృతీయా
घृतस्पृशा
घृतस्पृग्भ्याम्
घृतस्पृग्भिः
చతుర్థీ
घृतस्पृशे
घृतस्पृग्भ्याम्
घृतस्पृग्भ्यः
పంచమీ
घृतस्पृशः
घृतस्पृग्भ्याम्
घृतस्पृग्भ्यः
షష్ఠీ
घृतस्पृशः
घृतस्पृशोः
घृतस्पृशाम्
సప్తమీ
घृतस्पृशि
घृतस्पृशोः
घृतस्पृक्षु