घूर्यमाण శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
घूर्यमाणः
घूर्यमाणौ
घूर्यमाणाः
సంబోధన
घूर्यमाण
घूर्यमाणौ
घूर्यमाणाः
ద్వితీయా
घूर्यमाणम्
घूर्यमाणौ
घूर्यमाणान्
తృతీయా
घूर्यमाणेन
घूर्यमाणाभ्याम्
घूर्यमाणैः
చతుర్థీ
घूर्यमाणाय
घूर्यमाणाभ्याम्
घूर्यमाणेभ्यः
పంచమీ
घूर्यमाणात् / घूर्यमाणाद्
घूर्यमाणाभ्याम्
घूर्यमाणेभ्यः
షష్ఠీ
घूर्यमाणस्य
घूर्यमाणयोः
घूर्यमाणानाम्
సప్తమీ
घूर्यमाणे
घूर्यमाणयोः
घूर्यमाणेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
घूर्यमाणः
घूर्यमाणौ
घूर्यमाणाः
సంబోధన
घूर्यमाण
घूर्यमाणौ
घूर्यमाणाः
ద్వితీయా
घूर्यमाणम्
घूर्यमाणौ
घूर्यमाणान्
తృతీయా
घूर्यमाणेन
घूर्यमाणाभ्याम्
घूर्यमाणैः
చతుర్థీ
घूर्यमाणाय
घूर्यमाणाभ्याम्
घूर्यमाणेभ्यः
పంచమీ
घूर्यमाणात् / घूर्यमाणाद्
घूर्यमाणाभ्याम्
घूर्यमाणेभ्यः
షష్ఠీ
घूर्यमाणस्य
घूर्यमाणयोः
घूर्यमाणानाम्
సప్తమీ
घूर्यमाणे
घूर्यमाणयोः
घूर्यमाणेषु


ఇతరులు