Declension of घूर्णनीय

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
घूर्णनीयः
घूर्णनीयौ
घूर्णनीयाः
Vocative
घूर्णनीय
घूर्णनीयौ
घूर्णनीयाः
Accusative
घूर्णनीयम्
घूर्णनीयौ
घूर्णनीयान्
Instrumental
घूर्णनीयेन
घूर्णनीयाभ्याम्
घूर्णनीयैः
Dative
घूर्णनीयाय
घूर्णनीयाभ्याम्
घूर्णनीयेभ्यः
Ablative
घूर्णनीयात् / घूर्णनीयाद्
घूर्णनीयाभ्याम्
घूर्णनीयेभ्यः
Genitive
घूर्णनीयस्य
घूर्णनीययोः
घूर्णनीयानाम्
Locative
घूर्णनीये
घूर्णनीययोः
घूर्णनीयेषु
 
Sing.
Dual
Plu.
Nomin.
घूर्णनीयः
घूर्णनीयौ
घूर्णनीयाः
Vocative
घूर्णनीय
घूर्णनीयौ
घूर्णनीयाः
Accus.
घूर्णनीयम्
घूर्णनीयौ
घूर्णनीयान्
Instrum.
घूर्णनीयेन
घूर्णनीयाभ्याम्
घूर्णनीयैः
Dative
घूर्णनीयाय
घूर्णनीयाभ्याम्
घूर्णनीयेभ्यः
Ablative
घूर्णनीयात् / घूर्णनीयाद्
घूर्णनीयाभ्याम्
घूर्णनीयेभ्यः
Genitive
घूर्णनीयस्य
घूर्णनीययोः
घूर्णनीयानाम्
Locative
घूर्णनीये
घूर्णनीययोः
घूर्णनीयेषु


Others