घुणाक्षर శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
घुणाक्षरम्
घुणाक्षरे
घुणाक्षराणि
సంబోధన
घुणाक्षर
घुणाक्षरे
घुणाक्षराणि
ద్వితీయా
घुणाक्षरम्
घुणाक्षरे
घुणाक्षराणि
తృతీయా
घुणाक्षरेण
घुणाक्षराभ्याम्
घुणाक्षरैः
చతుర్థీ
घुणाक्षराय
घुणाक्षराभ्याम्
घुणाक्षरेभ्यः
పంచమీ
घुणाक्षरात् / घुणाक्षराद्
घुणाक्षराभ्याम्
घुणाक्षरेभ्यः
షష్ఠీ
घुणाक्षरस्य
घुणाक्षरयोः
घुणाक्षराणाम्
సప్తమీ
घुणाक्षरे
घुणाक्षरयोः
घुणाक्षरेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
घुणाक्षरम्
घुणाक्षरे
घुणाक्षराणि
సంబోధన
घुणाक्षर
घुणाक्षरे
घुणाक्षराणि
ద్వితీయా
घुणाक्षरम्
घुणाक्षरे
घुणाक्षराणि
తృతీయా
घुणाक्षरेण
घुणाक्षराभ्याम्
घुणाक्षरैः
చతుర్థీ
घुणाक्षराय
घुणाक्षराभ्याम्
घुणाक्षरेभ्यः
పంచమీ
घुणाक्षरात् / घुणाक्षराद्
घुणाक्षराभ्याम्
घुणाक्षरेभ्यः
షష్ఠీ
घुणाक्षरस्य
घुणाक्षरयोः
घुणाक्षराणाम्
సప్తమీ
घुणाक्षरे
घुणाक्षरयोः
घुणाक्षरेषु