Declension of घिण्णित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
घिण्णितः
घिण्णितौ
घिण्णिताः
Vocative
घिण्णित
घिण्णितौ
घिण्णिताः
Accusative
घिण्णितम्
घिण्णितौ
घिण्णितान्
Instrumental
घिण्णितेन
घिण्णिताभ्याम्
घिण्णितैः
Dative
घिण्णिताय
घिण्णिताभ्याम्
घिण्णितेभ्यः
Ablative
घिण्णितात् / घिण्णिताद्
घिण्णिताभ्याम्
घिण्णितेभ्यः
Genitive
घिण्णितस्य
घिण्णितयोः
घिण्णितानाम्
Locative
घिण्णिते
घिण्णितयोः
घिण्णितेषु
 
Sing.
Dual
Plu.
Nomin.
घिण्णितः
घिण्णितौ
घिण्णिताः
Vocative
घिण्णित
घिण्णितौ
घिण्णिताः
Accus.
घिण्णितम्
घिण्णितौ
घिण्णितान्
Instrum.
घिण्णितेन
घिण्णिताभ्याम्
घिण्णितैः
Dative
घिण्णिताय
घिण्णिताभ्याम्
घिण्णितेभ्यः
Ablative
घिण्णितात् / घिण्णिताद्
घिण्णिताभ्याम्
घिण्णितेभ्यः
Genitive
घिण्णितस्य
घिण्णितयोः
घिण्णितानाम्
Locative
घिण्णिते
घिण्णितयोः
घिण्णितेषु


Others