घावक శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
घावकः
घावकौ
घावकाः
సంబోధన
घावक
घावकौ
घावकाः
ద్వితీయా
घावकम्
घावकौ
घावकान्
తృతీయా
घावकेन
घावकाभ्याम्
घावकैः
చతుర్థీ
घावकाय
घावकाभ्याम्
घावकेभ्यः
పంచమీ
घावकात् / घावकाद्
घावकाभ्याम्
घावकेभ्यः
షష్ఠీ
घावकस्य
घावकयोः
घावकानाम्
సప్తమీ
घावके
घावकयोः
घावकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
घावकः
घावकौ
घावकाः
సంబోధన
घावक
घावकौ
घावकाः
ద్వితీయా
घावकम्
घावकौ
घावकान्
తృతీయా
घावकेन
घावकाभ्याम्
घावकैः
చతుర్థీ
घावकाय
घावकाभ्याम्
घावकेभ्यः
పంచమీ
घावकात् / घावकाद्
घावकाभ्याम्
घावकेभ्यः
షష్ఠీ
घावकस्य
घावकयोः
घावकानाम्
సప్తమీ
घावके
घावकयोः
घावकेषु


ఇతరులు