Declension of घावक

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
घावकः
घावकौ
घावकाः
Vocative
घावक
घावकौ
घावकाः
Accusative
घावकम्
घावकौ
घावकान्
Instrumental
घावकेन
घावकाभ्याम्
घावकैः
Dative
घावकाय
घावकाभ्याम्
घावकेभ्यः
Ablative
घावकात् / घावकाद्
घावकाभ्याम्
घावकेभ्यः
Genitive
घावकस्य
घावकयोः
घावकानाम्
Locative
घावके
घावकयोः
घावकेषु
 
Sing.
Dual
Plu.
Nomin.
घावकः
घावकौ
घावकाः
Vocative
घावक
घावकौ
घावकाः
Accus.
घावकम्
घावकौ
घावकान्
Instrum.
घावकेन
घावकाभ्याम्
घावकैः
Dative
घावकाय
घावकाभ्याम्
घावकेभ्यः
Ablative
घावकात् / घावकाद्
घावकाभ्याम्
घावकेभ्यः
Genitive
घावकस्य
घावकयोः
घावकानाम्
Locative
घावके
घावकयोः
घावकेषु


Others