घारणीय శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
घारणीयः
घारणीयौ
घारणीयाः
సంబోధన
घारणीय
घारणीयौ
घारणीयाः
ద్వితీయా
घारणीयम्
घारणीयौ
घारणीयान्
తృతీయా
घारणीयेन
घारणीयाभ्याम्
घारणीयैः
చతుర్థీ
घारणीयाय
घारणीयाभ्याम्
घारणीयेभ्यः
పంచమీ
घारणीयात् / घारणीयाद्
घारणीयाभ्याम्
घारणीयेभ्यः
షష్ఠీ
घारणीयस्य
घारणीययोः
घारणीयानाम्
సప్తమీ
घारणीये
घारणीययोः
घारणीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
घारणीयः
घारणीयौ
घारणीयाः
సంబోధన
घारणीय
घारणीयौ
घारणीयाः
ద్వితీయా
घारणीयम्
घारणीयौ
घारणीयान्
తృతీయా
घारणीयेन
घारणीयाभ्याम्
घारणीयैः
చతుర్థీ
घारणीयाय
घारणीयाभ्याम्
घारणीयेभ्यः
పంచమీ
घारणीयात् / घारणीयाद्
घारणीयाभ्याम्
घारणीयेभ्यः
షష్ఠీ
घारणीयस्य
घारणीययोः
घारणीयानाम्
సప్తమీ
घारणीये
घारणीययोः
घारणीयेषु


ఇతరులు