घारणीय শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
घारणीयः
घारणीयौ
घारणीयाः
সম্বোধন
घारणीय
घारणीयौ
घारणीयाः
দ্বিতীয়া
घारणीयम्
घारणीयौ
घारणीयान्
তৃতীয়া
घारणीयेन
घारणीयाभ्याम्
घारणीयैः
চতুর্থী
घारणीयाय
घारणीयाभ्याम्
घारणीयेभ्यः
পঞ্চমী
घारणीयात् / घारणीयाद्
घारणीयाभ्याम्
घारणीयेभ्यः
ষষ্ঠী
घारणीयस्य
घारणीययोः
घारणीयानाम्
সপ্তমী
घारणीये
घारणीययोः
घारणीयेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
घारणीयः
घारणीयौ
घारणीयाः
সম্বোধন
घारणीय
घारणीयौ
घारणीयाः
দ্বিতীয়া
घारणीयम्
घारणीयौ
घारणीयान्
তৃতীয়া
घारणीयेन
घारणीयाभ्याम्
घारणीयैः
চতুর্থী
घारणीयाय
घारणीयाभ्याम्
घारणीयेभ्यः
পঞ্চমী
घारणीयात् / घारणीयाद्
घारणीयाभ्याम्
घारणीयेभ्यः
ষষ্ঠী
घारणीयस्य
घारणीययोः
घारणीयानाम्
সপ্তমী
घारणीये
घारणीययोः
घारणीयेषु


অন্যান্য