Declension of घारणीय

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
घारणीयः
घारणीयौ
घारणीयाः
Vocative
घारणीय
घारणीयौ
घारणीयाः
Accusative
घारणीयम्
घारणीयौ
घारणीयान्
Instrumental
घारणीयेन
घारणीयाभ्याम्
घारणीयैः
Dative
घारणीयाय
घारणीयाभ्याम्
घारणीयेभ्यः
Ablative
घारणीयात् / घारणीयाद्
घारणीयाभ्याम्
घारणीयेभ्यः
Genitive
घारणीयस्य
घारणीययोः
घारणीयानाम्
Locative
घारणीये
घारणीययोः
घारणीयेषु
 
Sing.
Dual
Plu.
Nomin.
घारणीयः
घारणीयौ
घारणीयाः
Vocative
घारणीय
घारणीयौ
घारणीयाः
Accus.
घारणीयम्
घारणीयौ
घारणीयान्
Instrum.
घारणीयेन
घारणीयाभ्याम्
घारणीयैः
Dative
घारणीयाय
घारणीयाभ्याम्
घारणीयेभ्यः
Ablative
घारणीयात् / घारणीयाद्
घारणीयाभ्याम्
घारणीयेभ्यः
Genitive
घारणीयस्य
घारणीययोः
घारणीयानाम्
Locative
घारणीये
घारणीययोः
घारणीयेषु


Others