Declension of घस्तव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
घस्तव्यः
घस्तव्यौ
घस्तव्याः
Vocative
घस्तव्य
घस्तव्यौ
घस्तव्याः
Accusative
घस्तव्यम्
घस्तव्यौ
घस्तव्यान्
Instrumental
घस्तव्येन
घस्तव्याभ्याम्
घस्तव्यैः
Dative
घस्तव्याय
घस्तव्याभ्याम्
घस्तव्येभ्यः
Ablative
घस्तव्यात् / घस्तव्याद्
घस्तव्याभ्याम्
घस्तव्येभ्यः
Genitive
घस्तव्यस्य
घस्तव्ययोः
घस्तव्यानाम्
Locative
घस्तव्ये
घस्तव्ययोः
घस्तव्येषु
 
Sing.
Dual
Plu.
Nomin.
घस्तव्यः
घस्तव्यौ
घस्तव्याः
Vocative
घस्तव्य
घस्तव्यौ
घस्तव्याः
Accus.
घस्तव्यम्
घस्तव्यौ
घस्तव्यान्
Instrum.
घस्तव्येन
घस्तव्याभ्याम्
घस्तव्यैः
Dative
घस्तव्याय
घस्तव्याभ्याम्
घस्तव्येभ्यः
Ablative
घस्तव्यात् / घस्तव्याद्
घस्तव्याभ्याम्
घस्तव्येभ्यः
Genitive
घस्तव्यस्य
घस्तव्ययोः
घस्तव्यानाम्
Locative
घस्तव्ये
घस्तव्ययोः
घस्तव्येषु


Others