Declension of घर्णक

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
घर्णकः
घर्णकौ
घर्णकाः
Vocative
घर्णक
घर्णकौ
घर्णकाः
Accusative
घर्णकम्
घर्णकौ
घर्णकान्
Instrumental
घर्णकेन
घर्णकाभ्याम्
घर्णकैः
Dative
घर्णकाय
घर्णकाभ्याम्
घर्णकेभ्यः
Ablative
घर्णकात् / घर्णकाद्
घर्णकाभ्याम्
घर्णकेभ्यः
Genitive
घर्णकस्य
घर्णकयोः
घर्णकानाम्
Locative
घर्णके
घर्णकयोः
घर्णकेषु
 
Sing.
Dual
Plu.
Nomin.
घर्णकः
घर्णकौ
घर्णकाः
Vocative
घर्णक
घर्णकौ
घर्णकाः
Accus.
घर्णकम्
घर्णकौ
घर्णकान्
Instrum.
घर्णकेन
घर्णकाभ्याम्
घर्णकैः
Dative
घर्णकाय
घर्णकाभ्याम्
घर्णकेभ्यः
Ablative
घर्णकात् / घर्णकाद्
घर्णकाभ्याम्
घर्णकेभ्यः
Genitive
घर्णकस्य
घर्णकयोः
घर्णकानाम्
Locative
घर्णके
घर्णकयोः
घर्णकेषु


Others