घट्टितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
घट्टितव्यः
घट्टितव्यौ
घट्टितव्याः
సంబోధన
घट्टितव्य
घट्टितव्यौ
घट्टितव्याः
ద్వితీయా
घट्टितव्यम्
घट्टितव्यौ
घट्टितव्यान्
తృతీయా
घट्टितव्येन
घट्टितव्याभ्याम्
घट्टितव्यैः
చతుర్థీ
घट्टितव्याय
घट्टितव्याभ्याम्
घट्टितव्येभ्यः
పంచమీ
घट्टितव्यात् / घट्टितव्याद्
घट्टितव्याभ्याम्
घट्टितव्येभ्यः
షష్ఠీ
घट्टितव्यस्य
घट्टितव्ययोः
घट्टितव्यानाम्
సప్తమీ
घट्टितव्ये
घट्टितव्ययोः
घट्टितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
घट्टितव्यः
घट्टितव्यौ
घट्टितव्याः
సంబోధన
घट्टितव्य
घट्टितव्यौ
घट्टितव्याः
ద్వితీయా
घट्टितव्यम्
घट्टितव्यौ
घट्टितव्यान्
తృతీయా
घट्टितव्येन
घट्टितव्याभ्याम्
घट्टितव्यैः
చతుర్థీ
घट्टितव्याय
घट्टितव्याभ्याम्
घट्टितव्येभ्यः
పంచమీ
घट्टितव्यात् / घट्टितव्याद्
घट्टितव्याभ्याम्
घट्टितव्येभ्यः
షష్ఠీ
घट्टितव्यस्य
घट्टितव्ययोः
घट्टितव्यानाम्
సప్తమీ
घट्टितव्ये
घट्टितव्ययोः
घट्टितव्येषु


ఇతరులు