घट्टमान శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
घट्टमानः
घट्टमानौ
घट्टमानाः
సంబోధన
घट्टमान
घट्टमानौ
घट्टमानाः
ద్వితీయా
घट्टमानम्
घट्टमानौ
घट्टमानान्
తృతీయా
घट्टमानेन
घट्टमानाभ्याम्
घट्टमानैः
చతుర్థీ
घट्टमानाय
घट्टमानाभ्याम्
घट्टमानेभ्यः
పంచమీ
घट्टमानात् / घट्टमानाद्
घट्टमानाभ्याम्
घट्टमानेभ्यः
షష్ఠీ
घट्टमानस्य
घट्टमानयोः
घट्टमानानाम्
సప్తమీ
घट्टमाने
घट्टमानयोः
घट्टमानेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
घट्टमानः
घट्टमानौ
घट्टमानाः
సంబోధన
घट्टमान
घट्टमानौ
घट्टमानाः
ద్వితీయా
घट्टमानम्
घट्टमानौ
घट्टमानान्
తృతీయా
घट्टमानेन
घट्टमानाभ्याम्
घट्टमानैः
చతుర్థీ
घट्टमानाय
घट्टमानाभ्याम्
घट्टमानेभ्यः
పంచమీ
घट्टमानात् / घट्टमानाद्
घट्टमानाभ्याम्
घट्टमानेभ्यः
షష్ఠీ
घट्टमानस्य
घट्टमानयोः
घट्टमानानाम्
సప్తమీ
घट्टमाने
घट्टमानयोः
घट्टमानेषु


ఇతరులు