Declension of घट्टमान

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
घट्टमानः
घट्टमानौ
घट्टमानाः
Vocative
घट्टमान
घट्टमानौ
घट्टमानाः
Accusative
घट्टमानम्
घट्टमानौ
घट्टमानान्
Instrumental
घट्टमानेन
घट्टमानाभ्याम्
घट्टमानैः
Dative
घट्टमानाय
घट्टमानाभ्याम्
घट्टमानेभ्यः
Ablative
घट्टमानात् / घट्टमानाद्
घट्टमानाभ्याम्
घट्टमानेभ्यः
Genitive
घट्टमानस्य
घट्टमानयोः
घट्टमानानाम्
Locative
घट्टमाने
घट्टमानयोः
घट्टमानेषु
 
Sing.
Dual
Plu.
Nomin.
घट्टमानः
घट्टमानौ
घट्टमानाः
Vocative
घट्टमान
घट्टमानौ
घट्टमानाः
Accus.
घट्टमानम्
घट्टमानौ
घट्टमानान्
Instrum.
घट्टमानेन
घट्टमानाभ्याम्
घट्टमानैः
Dative
घट्टमानाय
घट्टमानाभ्याम्
घट्टमानेभ्यः
Ablative
घट्टमानात् / घट्टमानाद्
घट्टमानाभ्याम्
घट्टमानेभ्यः
Genitive
घट्टमानस्य
घट्टमानयोः
घट्टमानानाम्
Locative
घट्टमाने
घट्टमानयोः
घट्टमानेषु


Others