घटितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
घटितव्यः
घटितव्यौ
घटितव्याः
సంబోధన
घटितव्य
घटितव्यौ
घटितव्याः
ద్వితీయా
घटितव्यम्
घटितव्यौ
घटितव्यान्
తృతీయా
घटितव्येन
घटितव्याभ्याम्
घटितव्यैः
చతుర్థీ
घटितव्याय
घटितव्याभ्याम्
घटितव्येभ्यः
పంచమీ
घटितव्यात् / घटितव्याद्
घटितव्याभ्याम्
घटितव्येभ्यः
షష్ఠీ
घटितव्यस्य
घटितव्ययोः
घटितव्यानाम्
సప్తమీ
घटितव्ये
घटितव्ययोः
घटितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
घटितव्यः
घटितव्यौ
घटितव्याः
సంబోధన
घटितव्य
घटितव्यौ
घटितव्याः
ద్వితీయా
घटितव्यम्
घटितव्यौ
घटितव्यान्
తృతీయా
घटितव्येन
घटितव्याभ्याम्
घटितव्यैः
చతుర్థీ
घटितव्याय
घटितव्याभ्याम्
घटितव्येभ्यः
పంచమీ
घटितव्यात् / घटितव्याद्
घटितव्याभ्याम्
घटितव्येभ्यः
షష్ఠీ
घटितव्यस्य
घटितव्ययोः
घटितव्यानाम्
సప్తమీ
घटितव्ये
घटितव्ययोः
घटितव्येषु


ఇతరులు