घटितव्य শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
घटितव्यः
घटितव्यौ
घटितव्याः
সম্বোধন
घटितव्य
घटितव्यौ
घटितव्याः
দ্বিতীয়া
घटितव्यम्
घटितव्यौ
घटितव्यान्
তৃতীয়া
घटितव्येन
घटितव्याभ्याम्
घटितव्यैः
চতুর্থী
घटितव्याय
घटितव्याभ्याम्
घटितव्येभ्यः
পঞ্চমী
घटितव्यात् / घटितव्याद्
घटितव्याभ्याम्
घटितव्येभ्यः
ষষ্ঠী
घटितव्यस्य
घटितव्ययोः
घटितव्यानाम्
সপ্তমী
घटितव्ये
घटितव्ययोः
घटितव्येषु
 
এক
দ্বিবচন
বহু.
প্রথমা
घटितव्यः
घटितव्यौ
घटितव्याः
সম্বোধন
घटितव्य
घटितव्यौ
घटितव्याः
দ্বিতীয়া
घटितव्यम्
घटितव्यौ
घटितव्यान्
তৃতীয়া
घटितव्येन
घटितव्याभ्याम्
घटितव्यैः
চতুর্থী
घटितव्याय
घटितव्याभ्याम्
घटितव्येभ्यः
পঞ্চমী
घटितव्यात् / घटितव्याद्
घटितव्याभ्याम्
घटितव्येभ्यः
ষষ্ঠী
घटितव्यस्य
घटितव्ययोः
घटितव्यानाम्
সপ্তমী
घटितव्ये
घटितव्ययोः
घटितव्येषु


অন্যান্য