Declension of घघित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
घघितः
घघितौ
घघिताः
Vocative
घघित
घघितौ
घघिताः
Accusative
घघितम्
घघितौ
घघितान्
Instrumental
घघितेन
घघिताभ्याम्
घघितैः
Dative
घघिताय
घघिताभ्याम्
घघितेभ्यः
Ablative
घघितात् / घघिताद्
घघिताभ्याम्
घघितेभ्यः
Genitive
घघितस्य
घघितयोः
घघितानाम्
Locative
घघिते
घघितयोः
घघितेषु
 
Sing.
Dual
Plu.
Nomin.
घघितः
घघितौ
घघिताः
Vocative
घघित
घघितौ
घघिताः
Accus.
घघितम्
घघितौ
घघितान्
Instrum.
घघितेन
घघिताभ्याम्
घघितैः
Dative
घघिताय
घघिताभ्याम्
घघितेभ्यः
Ablative
घघितात् / घघिताद्
घघिताभ्याम्
घघितेभ्यः
Genitive
घघितस्य
घघितयोः
घघितानाम्
Locative
घघिते
घघितयोः
घघितेषु


Others