Declension of घघनीय

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
घघनीयः
घघनीयौ
घघनीयाः
Vocative
घघनीय
घघनीयौ
घघनीयाः
Accusative
घघनीयम्
घघनीयौ
घघनीयान्
Instrumental
घघनीयेन
घघनीयाभ्याम्
घघनीयैः
Dative
घघनीयाय
घघनीयाभ्याम्
घघनीयेभ्यः
Ablative
घघनीयात् / घघनीयाद्
घघनीयाभ्याम्
घघनीयेभ्यः
Genitive
घघनीयस्य
घघनीययोः
घघनीयानाम्
Locative
घघनीये
घघनीययोः
घघनीयेषु
 
Sing.
Dual
Plu.
Nomin.
घघनीयः
घघनीयौ
घघनीयाः
Vocative
घघनीय
घघनीयौ
घघनीयाः
Accus.
घघनीयम्
घघनीयौ
घघनीयान्
Instrum.
घघनीयेन
घघनीयाभ्याम्
घघनीयैः
Dative
घघनीयाय
घघनीयाभ्याम्
घघनीयेभ्यः
Ablative
घघनीयात् / घघनीयाद्
घघनीयाभ्याम्
घघनीयेभ्यः
Genitive
घघनीयस्य
घघनीययोः
घघनीयानाम्
Locative
घघनीये
घघनीययोः
घघनीयेषु


Others