Declension of घग्घितृ

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
घग्घिता
घग्घितारौ
घग्घितारः
Vocative
घग्घितः
घग्घितारौ
घग्घितारः
Accusative
घग्घितारम्
घग्घितारौ
घग्घितॄन्
Instrumental
घग्घित्रा
घग्घितृभ्याम्
घग्घितृभिः
Dative
घग्घित्रे
घग्घितृभ्याम्
घग्घितृभ्यः
Ablative
घग्घितुः
घग्घितृभ्याम्
घग्घितृभ्यः
Genitive
घग्घितुः
घग्घित्रोः
घग्घितॄणाम्
Locative
घग्घितरि
घग्घित्रोः
घग्घितृषु
 
Sing.
Dual
Plu.
Nomin.
घग्घिता
घग्घितारौ
घग्घितारः
Vocative
घग्घितः
घग्घितारौ
घग्घितारः
Accus.
घग्घितारम्
घग्घितारौ
घग्घितॄन्
Instrum.
घग्घित्रा
घग्घितृभ्याम्
घग्घितृभिः
Dative
घग्घित्रे
घग्घितृभ्याम्
घग्घितृभ्यः
Ablative
घग्घितुः
घग्घितृभ्याम्
घग्घितृभ्यः
Genitive
घग्घितुः
घग्घित्रोः
घग्घितॄणाम्
Locative
घग्घितरि
घग्घित्रोः
घग्घितृषु


Others