घग्घितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
घग्घितव्यः
घग्घितव्यौ
घग्घितव्याः
సంబోధన
घग्घितव्य
घग्घितव्यौ
घग्घितव्याः
ద్వితీయా
घग्घितव्यम्
घग्घितव्यौ
घग्घितव्यान्
తృతీయా
घग्घितव्येन
घग्घितव्याभ्याम्
घग्घितव्यैः
చతుర్థీ
घग्घितव्याय
घग्घितव्याभ्याम्
घग्घितव्येभ्यः
పంచమీ
घग्घितव्यात् / घग्घितव्याद्
घग्घितव्याभ्याम्
घग्घितव्येभ्यः
షష్ఠీ
घग्घितव्यस्य
घग्घितव्ययोः
घग्घितव्यानाम्
సప్తమీ
घग्घितव्ये
घग्घितव्ययोः
घग्घितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
घग्घितव्यः
घग्घितव्यौ
घग्घितव्याः
సంబోధన
घग्घितव्य
घग्घितव्यौ
घग्घितव्याः
ద్వితీయా
घग्घितव्यम्
घग्घितव्यौ
घग्घितव्यान्
తృతీయా
घग्घितव्येन
घग्घितव्याभ्याम्
घग्घितव्यैः
చతుర్థీ
घग्घितव्याय
घग्घितव्याभ्याम्
घग्घितव्येभ्यः
పంచమీ
घग्घितव्यात् / घग्घितव्याद्
घग्घितव्याभ्याम्
घग्घितव्येभ्यः
షష్ఠీ
घग्घितव्यस्य
घग्घितव्ययोः
घग्घितव्यानाम्
సప్తమీ
घग्घितव्ये
घग्घितव्ययोः
घग्घितव्येषु


ఇతరులు