ग्लुञ्चनीय శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
ग्लुञ्चनीयः
ग्लुञ्चनीयौ
ग्लुञ्चनीयाः
సంబోధన
ग्लुञ्चनीय
ग्लुञ्चनीयौ
ग्लुञ्चनीयाः
ద్వితీయా
ग्लुञ्चनीयम्
ग्लुञ्चनीयौ
ग्लुञ्चनीयान्
తృతీయా
ग्लुञ्चनीयेन
ग्लुञ्चनीयाभ्याम्
ग्लुञ्चनीयैः
చతుర్థీ
ग्लुञ्चनीयाय
ग्लुञ्चनीयाभ्याम्
ग्लुञ्चनीयेभ्यः
పంచమీ
ग्लुञ्चनीयात् / ग्लुञ्चनीयाद्
ग्लुञ्चनीयाभ्याम्
ग्लुञ्चनीयेभ्यः
షష్ఠీ
ग्लुञ्चनीयस्य
ग्लुञ्चनीययोः
ग्लुञ्चनीयानाम्
సప్తమీ
ग्लुञ्चनीये
ग्लुञ्चनीययोः
ग्लुञ्चनीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
ग्लुञ्चनीयः
ग्लुञ्चनीयौ
ग्लुञ्चनीयाः
సంబోధన
ग्लुञ्चनीय
ग्लुञ्चनीयौ
ग्लुञ्चनीयाः
ద్వితీయా
ग्लुञ्चनीयम्
ग्लुञ्चनीयौ
ग्लुञ्चनीयान्
తృతీయా
ग्लुञ्चनीयेन
ग्लुञ्चनीयाभ्याम्
ग्लुञ्चनीयैः
చతుర్థీ
ग्लुञ्चनीयाय
ग्लुञ्चनीयाभ्याम्
ग्लुञ्चनीयेभ्यः
పంచమీ
ग्लुञ्चनीयात् / ग्लुञ्चनीयाद्
ग्लुञ्चनीयाभ्याम्
ग्लुञ्चनीयेभ्यः
షష్ఠీ
ग्लुञ्चनीयस्य
ग्लुञ्चनीययोः
ग्लुञ्चनीयानाम्
సప్తమీ
ग्लुञ्चनीये
ग्लुञ्चनीययोः
ग्लुञ्चनीयेषु


ఇతరులు