ग्लुञ्चनीय শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
ग्लुञ्चनीयः
ग्लुञ्चनीयौ
ग्लुञ्चनीयाः
সম্বোধন
ग्लुञ्चनीय
ग्लुञ्चनीयौ
ग्लुञ्चनीयाः
দ্বিতীয়া
ग्लुञ्चनीयम्
ग्लुञ्चनीयौ
ग्लुञ्चनीयान्
তৃতীয়া
ग्लुञ्चनीयेन
ग्लुञ्चनीयाभ्याम्
ग्लुञ्चनीयैः
চতুর্থী
ग्लुञ्चनीयाय
ग्लुञ्चनीयाभ्याम्
ग्लुञ्चनीयेभ्यः
পঞ্চমী
ग्लुञ्चनीयात् / ग्लुञ्चनीयाद्
ग्लुञ्चनीयाभ्याम्
ग्लुञ्चनीयेभ्यः
ষষ্ঠী
ग्लुञ्चनीयस्य
ग्लुञ्चनीययोः
ग्लुञ्चनीयानाम्
সপ্তমী
ग्लुञ्चनीये
ग्लुञ्चनीययोः
ग्लुञ्चनीयेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
ग्लुञ्चनीयः
ग्लुञ्चनीयौ
ग्लुञ्चनीयाः
সম্বোধন
ग्लुञ्चनीय
ग्लुञ्चनीयौ
ग्लुञ्चनीयाः
দ্বিতীয়া
ग्लुञ्चनीयम्
ग्लुञ्चनीयौ
ग्लुञ्चनीयान्
তৃতীয়া
ग्लुञ्चनीयेन
ग्लुञ्चनीयाभ्याम्
ग्लुञ्चनीयैः
চতুর্থী
ग्लुञ्चनीयाय
ग्लुञ्चनीयाभ्याम्
ग्लुञ्चनीयेभ्यः
পঞ্চমী
ग्लुञ्चनीयात् / ग्लुञ्चनीयाद्
ग्लुञ्चनीयाभ्याम्
ग्लुञ्चनीयेभ्यः
ষষ্ঠী
ग्लुञ्चनीयस्य
ग्लुञ्चनीययोः
ग्लुञ्चनीयानाम्
সপ্তমী
ग्लुञ्चनीये
ग्लुञ्चनीययोः
ग्लुञ्चनीयेषु


অন্যান্য